大佛顶首楞严咒+咒心+梵文教念

大佛顶首楞严咒+咒心+梵文教念

(广告1:《我已修完四禅八定和灭尽定,有问题的可以问问》想实修实证的强烈推荐阅读此文哦!
推荐禅修爱好者可阅读:2024全年光彻五轮线下禅修分享会安排

楞严咒梵文版

楞严咒梵文去噪音版(光彻五轮整理)


楞严咒心(光彻五轮整理)


梵文楞严咒全文

普敬法师版

佛顶光聚大白伞盖无有能及甚能调伏总持陀罗尼

拿摩   萨勒哇   布达  bou地  萨堆(必亚),

拿摩   萨布搭喃.三藐三布达勾滴喃.萨西喇哇嘎 三嘎喃,

拿摩   楼给 阿勒汉搭喃, 拿摩   s楼搭班那喃,

拿摩   萨格哩达  嘎弥喃,拿摩  阿那嘎弥喃,

拿摩   楼给 三藐  嘎搭喃,三藐  巴喇滴 班那喃,

拿摩  dei瓦哩希喃 ,拿摩  希达 威迪呀  达喇哩希喃,狭巴奴  哥喇哈 萨玛勒他喃,

拿摩  巴喇 喝玛内  ,拿摩音德喇呀. 

拿摩 巴嘎哇 dei   鲁德喇呀.乌吗巴底.萨hi呀,

拿摩 巴嘎哇dei  那喇呀那呀   拉去米 邦佳  玛哈穆德喇  拿嘛s轨达呀,

拿摩 巴嘎哇dei  玛哈嘎啦呀     对步啦  那嘎啦  v达巴那   嘎喇呀 ,

阿地穆刻 滴嘎 叙玛夏那 瓦希内 玛对嘎那  拿嘛s 轨达呀,

拿摩 巴嘎哇dei  达他嘎打 古啦呀,拿摩 巴嘎哇dei 巴德码  古啦呀,

拿摩 巴嘎哇dei  哇扎   古啦呀,     拿摩 巴嘎哇dei 嘛尼  古啦呀,  拿摩 巴嘎哇dei 嘎佳 古啦呀.   

拿摩 巴嘎哇dei  德勒大 叙喇 谢那 钵喇 喝喇那喇佳呀,他嘎打呀 阿喇.dei  三藐三布达呀

拿摩 巴嘎哇dei  阿弥达巴呀 达他嘎打呀  阿喇.dei  三藐三布达呀

拿摩 巴嘎哇dei    阿楚比呀  达他嘎打呀  阿喇.dei  三藐三布达呀

拿摩 巴嘎哇dei  白萨佳古卢  外杜哩呀, (波阿)巴  喇佳呀 , 达他嘎打呀 阿喇.dei  三藐三布达呀

拿摩 巴嘎哇dei    三布s毕搭  萨(铃n)达 喇佳呀 , 达他嘎打呀  阿喇.dei   三藐三布达呀

拿摩 巴嘎哇dei  夏gia穆那也  达他嘎打呀  阿喇.dei  三藐三布达呀

拿摩 巴嘎哇dei  喝喇德那  谷舒嘛  给度  啦佳呀 ,达他嘎打呀  阿喇.dei  三藐三布达呀

dei(比哟) 那嘛s轨多瓦 ,依曼 巴嘎瓦哒   达他嘎打 乌师尼伞    希达搭巴得浪,

拿摩  啊巴喇吉荡,(波啊)(低样) gi 浪,

萨勒哇 布达  哥喇哈 尼哥喇哈 嘎喇您  巴喇 V(滴呀)  且达您,

阿嘎啦  弥粒丢  巴瑞 德啦那  嘎(临n)  ,   

萨勒哇  班达那 牟恰您 萨勒哇  度达  咄刷  部哪   尼瓦喇您 ,

佳堵喇  希地喃  哥喇哈  萨哈 s.喇喃   威德往  萨那嘎(铃n),

阿s大 (威n)夏帝喃,那恰达喃 (播啊)萨达那  嘎(铃n),  

阿使搭喃 玛哈 哥喇哈喃   威德往 萨那嘎(铃n),

萨哇  夏德鲁  拟瓦啦您,勾浪  (度呵)  刷普 那喃, 佳那夏宁,

维沙  夏达 阿格尼 乌达喇宁, 阿巴喇吉荡   玛哈勾浪

玛哈巴浪  玛哈奖荡  玛哈帝普荡  玛哈dei降,玛哈希歪荡,  玛哈及瓦浪,  玛哈巴啦  (蹦n)达喇 ,

瓦希尼 阿瑞呀  达喇  不瑞枸定 借瓦,V嫁呀  哇接喇  玛类地  维修鲁当

巴得慢敢  瓦接喇  吉哇佳 玛啦羯瓦  ,阿霸喇吉达 瓦接喇  (德嗡)顿  维夏啦佳

相搭  歪dei瓦  不积荡 扫描 卢棒  玛哈希威搭   阿瑞呀  达拉

玛哈 巴啦 阿巴喇 瓦借喇  相嘎啦,借瓦 瓦接喇 高麻瑞 古浪 达瑞,

瓦扎  哈s大佳   玛哈  v (低样),甘佳那   麻利嘎

谷松拔  喇德那 外楼佳那  谷利呀(德嗡) 乌师逆伞,

维君拔 玛那佳  萨哇捷喇  嘎那嘎(播啊)巴  楼佳那,

瓦接喇  顿dei佳  希微达佳  嘎蚂啦阿恰  瞎嘻  (播啊)巴,

依帝也dei  穆德喇 嘎那,萨勒畏  喇恰  谷勒旺度  嘛嘛 。

嗡  瑞係嘎那  玻喇夏 s达呀  萨哇 达他嘎打 雾使尼莎呀  吽  都融

江巴那  嘎喇 吽  都融.  s丹巴那  嘎喇 吽  都融.  牟哈那  嘎喇 吽 都融.  码他那  嘎喇 吽  都融 

巴喇 V迪呀 桑巴恰那  嘎喇 吽 都融.   萨勒哇 嘟搭喃 s丹拔那 嘎喇 吽 都融. 

萨勒哇  哑恰 喇恰萨  格喇哈喃.畏德往萨那  嘎喇  吽  都融.

佳嘟啦悉地喃格喇哈 萨哈萨喃.畏德往萨那   嘎喇  吽  都融. 

啦恰  啦恰  曼  巴嘎往  s达他嘎达乌师尼莎  悉达达巴德喇  

玛哈 瓦居楼 师尼伞  玛哈(巴喇)  (低样)gi 磊,

玛哈  萨哈s.喇  布介  萨哈s 喇  希勒谁,枸地夏达  萨哈s 喇  内对

阿(边n)底呀   抓里达  哪他哪嘎 玛哈瓦佳楼达喇

对布瓦那 曼达啦 嗡 刷s帝勒   巴瓦度   嘛嘛

喇佳  巴呀 ,jo 喇  巴呀,乌达嘎  巴呀阿格尼  巴呀维萨  巴呀 ,

夏达  巴呀巴喇  佳格啦  巴呀度勒比恰  巴呀 ,阿夏尼  巴呀 ,

阿嘎啦  米粒丢  巴呀,  达喇尼  布弥  敢巴  巴呀, 乌啦嘎巴搭  巴呀

喇佳  当打  巴呀属巴勒尼  巴呀拿嘎  巴呀威丢特  巴呀    

dei瓦  格喇哈,那嘎  格喇哈,   呀恰  格喇哈,喇恰萨  格喇哈 , 补瑞达  格喇哈

比夏佳 格喇哈,布达  格喇哈, 滚邦达 格喇哈,布达那  格喇哈, 嘎达布达那  格喇哈

s敢达  格喇哈阿巴s玛喇  格喇哈乌德玛达  格喇哈 ,恰牙 格喇哈 , 瑞哇地  格喇哈

佳弥嘎 格喇哈,敢踏嘎弥尼  格喇哈

欧佳  哈瑞(尼呀),嘎巴  哈瑞(尼呀),佳达  哈瑞(尼呀)几微达  哈瑞(尼呀).

卢地啦 哈瑞(尼呀),瓦萨  哈瑞(尼呀), 满萨  哈瑞(尼呀),每达  哈瑞(尼呀),    

玛佳 哈瑞(尼呀), 万达 哈瑞(尼呀) ,阿秀佳  哈瑞(尼呀)吉佳  哈瑞(尼呀)  ,

dei散 萨维散 萨哇 哥喇哈喃   v(低样) 琴达呀弥  gi啦呀弥

巴瑞 巴喇 加嘎  哥瑞当           v(低样) 琴达呀弥  gi啦呀弥 

达嘎  达gi尼  哥瑞当             v(低样) 琴达呀弥  gi啦呀弥

玛哈巴修巴地 鲁德喇 哥瑞当   v(低样) 琴达呀弥  gi啦呀弥

那喇呀那   哥瑞当                   v(低样) 琴达呀弥  gi啦呀弥

大德瓦嘎卢达 萨hi呀 哥瑞当  v(低样) 琴达呀弥  gi啦呀弥

玛哈嘎啦  玛对嘎那  萨hi呀,哥瑞当 , v(低样)琴达呀弥  gi啦呀弥

嘎巴利嘎  哥瑞当                    v(低样) 琴达呀弥  gi啦呀弥,

佳呀嘎喇 玛嘟嘎喇  萨哇哩他  萨他嘎  哥瑞当    v(低样) 琴达呀弥  gi啦呀弥 ,

佳嘟拉  巴gi尼  哥瑞当          v(低样)琴达呀弥  gi啦呀弥

布灵gi  和瑞滴嘎 喃地 给刷喇  嘎那巴地 萨hi呀 哥瑞当   v(低样)琴达呀弥 gi啦呀弥,

那各那  希喇玛那   哥瑞当       v(低样)琴达呀弥  gi啦呀弥 ,

阿勒汉达  哥瑞当                    v(低样)琴达呀弥  gi啦呀弥,  

V达喇嘎  哥瑞当                    v(低样)琴达呀弥  gi啦呀弥,  

瓦接喇 巴尼  (古黑)呀嘎  阿地巴地   哥瑞当,v (低样) 琴达呀弥  gi啦呀弥, 

喇恰  喇恰  曼。

巴嘎万   希大大  巴德浪 拿摩  s度dei,阿希达  那拉勒嘎  (播啊)巴s普达V嘎  

希大大  霸德瑞 及瓦啦   及瓦啦  达嘎 达嘎  维达嘎  维达嘎

大喇 大喇 维搭喇  维搭喇  琴达 琴达  并达 并达   吽 吽  帕特 帕特  刷哈

嘿嘿  帕   阿牟嘎  帕,阿钵喇滴哈达  帕,瓦喇  布喇达  帕, 阿舒啦  畏的喇巴嘎  帕

萨哇   dei维  Bya  帕,  萨哇   那给   Bya   帕   萨哇   压恰   Bya   帕 萨哇   喇恰希  Bya  帕    

萨哇  嘎卢dei  Bya  帕 ,    萨哇  罡达勒维  Bya  帕 萨哇  阿属瑞 Bya  帕

萨哇  (gi 应)哪瑞  Bya  帕 ,萨哇  玛厚喇给  Bya  帕 萨哇  玛怒些  Bya   帕,    

萨哇  阿玛怒些  Bya  帕    萨哇  布     dei  Bya  帕 ,萨哇  钵瑞dei  Bya 帕,    

萨哇  比夏借  Bya  帕 ,       萨哇  棍棒 dei  Bya  帕, 萨哇  布达内  Bya  帕 ,

萨哇  嘎达布达内 Bya  帕,  萨哇  赌勒朗(gi应)dei   Bya  帕     萨哇   度师部瑞几dei  Bya 帕 

萨哇  及瓦瑞 Bya帕, 萨哇  阿巴s玛瑞  Bya   帕 ,萨哇  希喇玛内  Bya  帕 ,   

萨哇  滴勒提给  Bya  帕萨哇  乌德玛   dei  Bya  帕

萨哇  V(低样) 阿佳瑞耶 Bya  帕,驾亚嘎拉 玛嘟嘎拉  

萨哇  哩他   萨他给比哟 V (低样)  阿佳瑞耶  Bya  帕,加度勒巴  gi尼  Bya  帕

瓦借喇  高玛瑞  V(低样) (喝喇)介  Bya  帕,玛哈 (巴喇) (地央)gi瑞  Bya  帕     

瓦接喇  香嘎啦呀 巴(低样)gi拉  喇加  帕

玛哈嘎啦呀  玛哈 玛对嘎那 拿嘛s 轨达呀  帕      维湿努威耶  帕   

不喇呵玛尼耶  帕   阿阁尼耶  帕     玛哈嘎利耶  帕    嘎拉荡地耶  帕   

音德瑞 耶  帕    拉乌 德瑞耶  帕         佳梦帝耶  帕  嘎啦 喝喇 德瑞耶  帕   

 嘎巴利耶  帕    阿帝母 刻迪嘎  叙马   夏那瓦 希尼耶  帕  也给积达  萨德瓦  嘛嘛

度达  吉达,巴巴  吉达,劳德啦  吉达,威德歪沙  吉达,  阿麦德喇  吉达,

乌德巴达  阳地,gi拉  阳地 , 曼德喇  阳地, 佳邦地,久和王地,

欧嫁   哈喇, 嘎霸  哈喇,    卢地啦  哈喇,   袜萨  哈喇 ,  玛嫁  哈喇 , 嫁达 哈喇,      

济畏大 哈喇,玛(利呀)  哈喇, 罡打  哈喇,布师巴  哈喇      爬啦  哈喇 , 沙夏 哈喇 , 

霸霸吉达  嘟大吉达  劳德喇吉达

亚恰    格喇哈, 喇恰萨   格喇哈,布瑞打 格喇哈,  毕夏嫁  格喇哈,补达  格喇哈棍棒搭  格喇哈

s敢大  格喇哈,乌德玛大 格喇哈,  恰亚  格喇哈阿巴s蚂喇  格喇哈, 搭嘎达gi尼  格喇哈  

瑞袜地 格喇哈,佳弥嘎    格喇哈,夏古你 格喇哈,曼德啦  喃迪嘎  格喇哈,   蓝威嘎  格喇哈,    

刚达巴尼  格喇哈 ,抓啦   A嘎hi嘎   堆(地亚)嘎    达哩(地亚)嘎

佳多踏嘎   尼地哑  抓啦   V萨嘛  抓啦   瓦地嘎   百地嘎   师来师眯嘎   桑尼巴地嘎   

萨哇  抓啦  希楼底     阿勒达哇背达嘎 阿庐佳嘎    阿奇楼干  那萨楼干 母卡 楼干   喝瑞达 楼干     

哥喇汉 修朗     嘎那 修朗     当达 修朗    喝瑞达牙 修朗    麻麻 修朗       

巴勒刷 修朗   步瑞他 修朗    乌达喇 修朗      嘎地 修朗      瓦s地  修朗        

屋如    修朗       奖嘎 修朗    哈s达 修朗      巴达 修朗     萨勒往嘎   巴喇 (低样)嘎 修朗

补达    唯大打  达gi尼  抓拉  达嘟鲁    钢嘟  

gi地巴    鲁达   外萨巴    卢哈林嘎    输萨  达喇萨 嘎喇

威萨  由嘎 阿各尼 乌达嘎  嘛喇 外喇   钢达啦  阿嘎拉密利丢

得来布嘎   得赖拉达    微利吉嘎   萨勒巴  那古拉 辛哈

(比亚)哥喇 勒恰 得喇恰     母瑞嘎     刷巴喇  吉瓦   dei三 萨勒维三

希达达 巴德朗 玛哈   瓦接喇乌 师尼散  玛哈  巴喇(低样) gi 浪

呀瓦  得瓦达夏  尤佳那  阿(比昂) 达瑞哪    

戏玛   班荡   嘎楼弥   底夏   班荡  嘎楼弥  巴喇  维迪亚  班荡   嘎楼弥      

dei久 班荡  嘎楼弥  哈s达 班荡  嘎楼弥      巴达  班荡  嘎楼弥

萨勒瓦  嘎巴喇 (低样)嘎   班荡  嘎楼弥      达底呀他   


咒心:   嗡  阿拿类   阿拿蕾   V夏dei  V夏dei  

V喇  瓦借喇 达瑞  班达  班达你  

瓦捷喇   巴尼   帕特 吽  都融  帕特  刷哈


另外的一个版本:


第一會 毗卢真法会

1) Namaḥ sarva buddha bodhi-satve-bhyaḥ.

(礼敬一切诸佛及诸大菩萨)

2) Namaḥ saptānāṃ samyak-saṃbuddha koṭῑnāṃ sa-śrāvaka saṅghānāṃ.

(礼敬七俱胝真实究竟正觉及声闻大众等)

【礼敬声闻四果罗汉众】

3) Namo loke arhantānāṃ.

(礼敬世间所有四果阿罗汉)

4) Namaḥ srotāpannānāṃ.

(礼敬初果须陀洹果)

5) Namaḥ sakṛdāgāmīnāṃ.

(礼敬二果斯陀含果)

6) Namaḥ anāgāmīnāṃ.

(礼敬三果阿那含果)

7) Namo loke samyag-gatānāṃ samyak-prati-pannānāṃ.

(礼敬世间所有正行及向正行众)

【礼敬四天仙众】

8) Namo devarṣīṇāṃ.

(礼敬诸天仙神众)

9) Namaḥ siddha-vidyā-dhāra-rṣīṇāṃ, śāpānugraha -samarthānāṃ.

(礼敬所有诵持明咒获成就且具能力摄受降伏黑法降头之天仙神众)

10) Namo brahmaṇe.

(礼敬大梵天王众)

11) Nama indrāya.

(礼敬帝释天王众)

【礼敬三大为世人所尊敬的护法大众】

12) Namo bhagavate rudrāya umāpati-sahῑyāya.

(礼敬为世所尊的大自在天主,大自在天后,娑醯夜耶护法天众)

13) Namo bhagavate nārāyaṇāya,lakṣmī pañca-mahā-mudrā namas-kṛtāya.

(礼敬为世所尊能具足五大持印之那罗延天女,大财富天女等眷属护法圣众)

14) Namo bhagavate mahā-kālāya, tripura-nagara-vidrapaṇa-kārāya,

adhi-muktika śmaśāna-vāsine, mātṛ-gaṇa namas-kṛtāya.

(礼敬为世所尊能摧坏三界城,乐住于墓地解脱,能被所有神母部众皈依礼敬的之大黑天护法圣众)

【礼敬五大部如来世尊种族】

15) Namo bhagavate tathāgata kulāya.

(敬礼佛部族如来:如来,佛,灌顶部,息灾法,主尊大日如来)

16) Namo bhagavate padma kulāya.

(礼敬莲花部族如来:敬爱法,主尊阿弥陀如来)

17) Namo bhagavate vajra kulāya.

(礼敬金刚部族如来:降伏法,主尊阿閦如来)

18) Namo bhagavate maṇi kulāya.

(礼敬珠宝部族如来:宝生部,增益法,主尊宝生如来)

19) Namo bhagavate gaja-kulāya.

(礼敬大象部族如来:羯磨部,钩招法,主尊不空成就如来)

【礼敬七大如来世尊】

20) Namo bhagavate dṛḍha-śūra-sena-pra-haraṇa-rājāya, tathāgatāya arhate samyak-saṃbuddhāya.

(礼敬世尊如来应正等正觉 勇坚部器械王佛——勇猛将军持器杖王如来)

21) Namo bhagavate amitābhāya, tathāgatāya arhate samyak-saṃbuddhāya.

(礼敬世尊如来应正等正觉 阿弥陀佛——无量寿如来)

22) Namo bhagavate akṣobhyāya, tathāgatāya arhate samyak-saṃbuddhāya.

(礼敬世尊如来应正等正觉 不动如来佛——阿閦如来)

23) Namo bhagavate bhaiṣajya-guru-vaiḍūrya-prabha-rājāya, tathāgatāya arhate samyak-saṃbuddhāya.

(礼敬世尊如来应正等正觉 药师琉璃光如来)

24) Namo bhagavate saṃpuṣpita-sālendra-rājāya, tathāgatāya arhate samyak-saṃbuddhāya.

(礼敬世尊如来应正等正觉 娑罗树花开敷王如来)

25) Namo bhagavate śākyamunaye, tathāgatāya arhate samyak-saṃbuddhāya.

(礼敬世尊如来应正等正觉 释迦牟尼如来)

26) Namo bhagavate ratna-kusuma-ketu-rājāya, tathāgatāya arhate samyak-saṃbuddhāya.

(礼敬世尊如来应正等正觉 宝花幢如来)

27) Teṣāṃ namas-kṛtva imāṃ bhagavata stathāgata-uṣñῑṣaṃ, sitātapatraṃ namo aparājitam pratyaṅgiraṃ.

(如是礼敬赞叹 皈命 一切如来顶髻中出 白伞盖佛母 无有能胜 无有能敌 大迴遮母 大庇护大调伏法)

【本咒十大摧伏与降伏】

28) Sarva bhūta-graha nigraha-karaṇῑṃ.

(此咒能歼灭一切精灵,妖魅,鬼魅,鬼病)

29) Para vidyā cchedanῑṃ.

(此咒能断除其他一切的巫,邪,恶,蛊等等咒术)

30) Akāla-mṛtyu pari-trāṇa-karῑṃ.

(此咒能救护一切的非时横夭及意外横祸)

31) Sarva bandhana mokṣaṇῑṃ.

(此咒能解脱一切的烦恼系缚)

32) Sarva duṣṭa duḥ-svapna nivāraṇῑṃ.

(此咒能阻止一切极恶的不祥凶梦)

33) Caturaśῑtῑnāṃ graha sahasrāṇāṃ vi-dhvaṃsana-karῑṃ.

(此咒能摧坏八万四千恶星鬼魅)jr

34) Aṣṭā-viṃśatīnāṃ nakṣatrāṇāṃ pra-sādana-karῑṃ.

(此咒能净除二十八恶星宿)

35) Aṣṭānāṃ mahā-grahāṇāṃ vi-dhvaṃsana-karῑṃ.

(此咒能摧伏八大执曜鬼神魅)

36) Sarva śatru nivāraṇῑṃ.

(此咒能遮遣一切仇怨及枉害)

37) Ghoraṃ duḥ-svapnānāṃ ca nāśanῑṃ.

(此咒能绝灭恐怖的女魔咒法及凶兆的恶梦)

【本咒能救三大灾难】

38) Viṣa śastra agni uttaraṇῑṃ.

(此咒能救助一切 毒药,器械刀兵,火难)

【具二十二大持印金刚圣母庇护】

39) Aparājitaṃ mahā-ghorāṃ,

(无有能胜,无有能敌,大可畏母)

40) mahā-balāṃ mahā-caṇḍāṃ , mahā-dῑptaṃ mahā-tejaṃ,

(大势大力 大暴恶母;大光耀炽然母~大威力火光 )

41) mahā-śvetāṃ mahā-jvalaṃ mahā-bala, pāṇḍara-vāsinῑ,

(大白伞盖母~大火光炽燃 大势力;炽然褂璎白衣母~吉祥白度母)

42) ārya-tārā bhṛkuṭῑṃ ceva vijaya, vajra-maleti vi-śrutaṃ,

(圣救度母~圣多罗母,愤怒母,最胜~贤度天女及憎女 最胜菩萨;胜势金刚称念珠~金刚 摧破 普闻~秽垢行女金刚)

43) padmaṃkaṃ vajra-jihva ca, mālā-ceva aparājita,

(莲花昭明金刚舌~莲花相 金刚舌;无有能敌具念珠~珠璎最胜 无人能及)

44) vajra daṇḍῑṃ viśālā ca, śanta vaideva-pūjitāṃ,

(金刚杖等摧坏母~金刚神杵 摧碎;柔善佛等供养母)

45) saumya-rūpaṃ mahā-śvetā,

(柔相威力具大力母~善相 大白金星)

46) ārya-tārā mahā-bala, aparā vajra śaṅkalā ceva,

(圣救度母大力母~圣多罗 大力母;无死金刚锁最胜母~不殁 金刚锁 最胜)

47) vajra gaumārī kulan-dharῑ,

(金刚少童持种母~金刚童子 持姓女)

48) vajra hastā ca mahā–vidyā kāñcana mālikā,

(金刚手种金念珠~金刚手 大明咒 如金色摩利迦花)

49) kusuṃbhā ratna ceva, vairocanā kula-arthānām uṣṇῑṣa,

(大赤色及宝珠母~红赭色 宝珠 最胜;种明金刚称宝髻~光明普照 金刚 顶髻)

50) vi-jṛmbha-māṇā ca savajra, kanaka prabha locana,

(种相窈窕金刚母~皱眉儒童 金刚;如金色光具眼母~金光眼)

51) vajra tuṇḍῑ ca śvetā ca, kamalākṣῑ śaśi-prabha,

(金刚嘴及白色母~金刚嘴 白色;莲花眼及月光母~莲花眼 月光)

【祈愿文】

52) ityete mudrā gaṇā, sarve rakṣaṃ kurvantu mama sarva satvānāṃ ca.

(如是等种种 具足大持印母,成就诸金刚圣众,愿宁拥护,守护于我及一切众生)

第二會 释尊应化会

1) Oṃ ṛṣi-gaṇa praśastāya sarva tathāgata-uṣñῑṣāya hūṃ trūṃ.

(诸仙大众 赞叹 所有一切的如来顶髻咒 能破一切诸障碍 俱佛顶威德炽盛之神力)

【具十大廻遮神力】

2) Jambhana-kara hūṃ trūṃ.

(能作破碎 能摧破一切障碍 俱佛顶威德炽盛之神力)

3) Stambhana-kara hūṃ trūṃ.

(能作催折 能摧破一切障碍 俱佛顶威德炽盛之神力)

4) Mohana-kara hūṃ trūṃ.

(能作昏 能摧破一切障碍 俱佛顶威德炽盛之神力)

5) Mathana-kara hūṃ trūṃ.

(能作催降 能摧破一切障碍 俱佛顶威德炽盛之神力)

6) Para-vidyā saṃ-bhakṣaṇa-kara hūṃ trūṃ.

(能作禁断其他会食人咒术 能摧破一切障碍 俱佛顶威德炽盛之神力)

7) Sarva duṣṭānāṃ stambhana-kara hūṃ trūṃ.

(能作摧伏一切恶障 能摧破一切障碍 俱佛顶威德炽盛之神力)

8) Sarva yakṣa rākṣasa grahāṇāṃ, vi-dhvaṃsana-kara hūṃ trūṃ.

(能摧破一切药叉 罗刹 诸鬼神众 能摧破一切障碍 俱佛顶威德炽盛之神力)

9) Caturaśῑtῑnāṃ graha sahasrāṇāṃ, vi-dhvaṃsana-kara hūṃ trūṃ.

(能绝灭八万四千恶星鬼魅 能摧破一切障碍 俱佛顶威德炽盛之神力)

10) Aṣṭā-viṃśatῑnāṃ nakṣatrāṇāṃ pra-sādana-kara hūṃ trūṃ.

(能净除二十八恶星宿 能摧破一切障碍 俱佛顶威德炽盛之神力)

11) Aṣṭānāṃ mahā-grahāṇāṃ utsādana-kara hūṃ trūṃ.

(能断灭八大执曜鬼神魅 能摧破一切障碍 俱佛顶威德炽盛之神力)

【祈愿文】

12) Rakṣa rakṣa māṃ.

(愿如来顶髻能守护于我 守护于我)

【普遍成就佛顶】

13) Bhagavan stathāgata-uṣñῑṣa sitātapatra mahā vajra-uṣñῑṣa, mahā pratyaṅgire

(世尊 一切如来顶髻 白伞盖 大金刚顶髻 无有能敌 大廻遮母)

14) mahā sahasra-bhuje sahasra-śῑrṣe, koṭῑ-śata sahasra-netre,

(俱大千手千臂千头 具有百千万俱胝眼目 )

15) abhedya jvalitā-taṭaka, mahā-vajrodāra tri-bhuvana maṇḍala.

(具有种种坚固不二炽盛妙相 具有大金刚微妙殊胜的三界曼陀罗坛场)

【祈愿文】

16) Oṃ svastir bhavatu māṃ mama.

(愿一切时中皆令我得安稳吉祥)

第三會 观音合同会

【白伞盖佛顶 并 光聚佛顶】

【能断除十六大灾难】

1) Rāja-bhayā, cora-bhayā, udaka-bhayā, agni-bhayā,

(如来顶髻咒能消除一切的国王难;如来顶髻咒能消除一切的盗贼难;如来顶髻咒能消除一切的水难;如来顶髻咒能消除一切的火难)

2) viṣa-bhayā, śastra-bhayā, para-cakra-bhayā, dur-bhikṣa-bhayā,

(如来顶髻咒能消除一切的毒药难;如来顶髻咒能消除一切的刀杖器械难;如来顶髻咒能消除一切的军火敌兵难;如来顶髻咒能消除一切的饥饿难)

3) aśani-bhayā, akāla-mṛtyu-bhayā, dharaṇi-bhūmi-kampā-bhayā, ulkā-pāta-bhayā,

(如来顶髻咒能消除一切的冰雹难,雷电霹雳难;如来顶髻咒能消除一切的非时横夭难;如来顶髻咒能消除一切的大地震动,地震难;如来顶髻咒能消除一切的流星崩落难,彗星数出难,雷电霹雳难)

4) rāja-daṇḍa-bhayā, suparṇi-bhayā, nāga-bhayā, vidyut-bhayā.

(如来顶髻咒能消除一切的国王刀杖刑罚难,监狱难;如来顶髻咒能消除一切的恶兽愤怒难,金翅鸟难;如来顶髻咒能消除一切的天龙怖畏难;如来顶髻咒能消除一切的闪电难,飞空难 )

【能降伏十七大鬼众】

5) Deva-grahā, nāga-grahā, yakṣa-grahā, rākṣasa-grahā, preta-grahā,

(如来顶髻咒能消除一切的天恶星鬼魅;如来顶髻咒能消除一切的龙恶星鬼魅;如来顶髻咒能消除一切的药叉恶星鬼魅,祭祀鬼,捷疾鬼;如来顶髻咒能消除一切的罗刹恶星鬼魅,速疾鬼;如来顶髻咒能消除一切的薜荔多鬼,祖父饿鬼,亡灵饿鬼,孤魂野鬼)

6) piśāca-grahā, bhūta-grahā, kumbhāṇḍa-grahā, pūtana-grahā, kaṭa-pūtana-grahā,

(如来顶髻咒能消除一切的毘舍遮鬼,食血肉鬼,啖精气鬼,厕神鬼,吸血鬼,癫狂鬼;如来顶髻咒能消除一切的步多鬼,大身鬼,自生鬼;如来顶髻咒能消除一切的鸠槃荼鬼,厭魅鬼,瓶形鬼,冬瓜鬼,守宫妇女鬼;如来顶髻咒能消除一切的布单那鬼,臭恶鬼,热病鬼;如来顶髻咒能消除一切的羯吒布单那鬼,迦吒布单那鬼,奇臭鬼,极丑鬼)

7) skanda-grahā, apasmāra-grahā, utmāda-grahā,

(如来顶髻咒能消除一切的塞建陀鬼,主蟲鬼,鸠摩罗童子崇;如来顶髻咒能消除一切的羊头颠鬼,野狐形鬼,羊头神鬼;如来顶髻咒能消除一切的癫狂鬼,鸟色鬼,主风神鬼,热病鬼)

8) cchāya-grahā, revatī-grahā, jamika-grahā, kaṇṭha-kamini-grahā.

(如来顶髻咒能消除一切的影子鬼,主火神鬼,影鬼;如来顶髻咒能消除一切的腹行女魅鬼,舍宅神鬼,主兽神鬼,阴谋鬼,狗头鬼;如来顶髻咒能消除一切的惊骇孩童之阎弥迦鬼;如来顶髻咒能消除一切的惊骇孩童之乾迦吒弥尼鬼)

【能摧伏十二大食鬼众】

9) Ojāhāriṇyā, garbhāhāriṇyā, jātāhāriṇyā, jῑvitāhāriṇyā,

(如来顶髻咒能消除一切的食精气鬼;如来顶髻咒能消除一切的食胎藏鬼,食胞胎鬼,食怀孕鬼;如来顶髻咒能消除一切的食气鬼,食生气鬼,食子息鬼;如来顶髻咒能消除一切的食寿命鬼)

10) rudhirāhāriṇyā, vasāhāriṇyā, māṃsāhāriṇyā, medāhāriṇyā,

(如来顶髻咒能消除一切的食血鬼;如来顶髻咒能消除一切的食脂肪鬼,食产鬼;如来顶髻咒能消除一切的食肉鬼,白色鬼,食产鬼;如来顶髻咒能消除一切的食脂鬼,赤色鬼,食产鬼)

11) majjāhāriṇyā, vāntāhāriṇyā, aśucyāhāriṇyā, ciccāhāriṇyā,

(如来顶髻咒能消除一切的食骨髓鬼,食龙鬼;如来顶髻咒能消除一切的食吐鬼,食出鬼,食风鬼;如来顶髻咒能消除一切的食秽鬼,食五谷种子鬼;如来顶髻咒能消除一切的食心鬼,食灯鬼)

12) teṣāṃ sarveṣāṃ.

(如来顶髻咒能消除一切的,如是一切等鬼神众)

【能斩伐十五大外道咒术】

13) Sarva grahāṇāṃ vidyāṃ cchinda-yāmi kῑla-yāmi.

(所有一切诸恶星鬼魅所造的咒术,我今悉皆将它斩伐断除,并将之钉上金刚橛)

14) Pari-brajāka kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi.

(出家外道,梵志等所造的咒术,我今悉皆将它斩伐断除,并将之钉上金刚橛)

15) Ḍāka ḍākinῑ kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi.

(荼迦鬼,荼迦女鬼,狐媚鬼等所造的咒术,我今悉皆将它斩伐断除,并将之钉上金刚橛)

16) Mahā-paśupati rudra kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi.

(大兽主,大自在天等所造的咒术,我今悉皆将它斩伐断除,并将之钉上金刚橛)

17) Nārāyaṇā paṃca mahā mudrā kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi.

(那罗延天暨持五大手印等诸天神众所造的咒术,我今悉皆将它斩伐断除,并将之钉上金刚橛)

18) Tatva garuḍa sahῑyāya kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi.

(真实金翅鸟王彼等眷属大众所造的咒术,我今悉皆将它斩伐断除,并将之钉上金刚橛)

19) Mahā-kāla mātṛgaṇa sahῑyāya kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi.

(大黑天神及诸神母所造的咒术,我今悉皆将它斩伐断除,并将之钉上金刚橛)

20) Kāpālika kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi.

(持人头器,骷髅外道等所造的咒术,我今悉皆将它斩伐断除,并将之钉上金刚橛)

21) Jayakara madhukara sarvārtha-sādhaka kṛtāṃ, vidyāṃ cchinda-yāmi kῑla-yāmi.

(能胜天,骄慢天,一切义成就天等诸天神众所造的咒术,我今悉皆将它斩伐断除,并将之钉上金刚橛)

22) Catur-bhaginῑ bhratṛ-pañcama sahῑyāya kṛtāṃ, vidyāṃ cchinda-yāmi kῑla-yāmi.

(四姐妹女神,五兄弟等眷属所造的咒术,我今悉皆将它斩伐断除,并将之钉上金刚橛)

23) Bhṛṅgi-riṭika nandi-keśvara gaṇapati sahῑya kṛtāṃ, vidyāṃ cchinda-yāmi kῑla-yāmi.

(欲乐自在天,欢喜王(希瓦)大欢喜自在天,象鼻神欢喜天眷属等众,野叉王兄弟等所造的咒术,我今悉皆将它斩伐断除,并将之钉上金刚橛)

24) Nagna-śramaṇa kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi.

(裸形沙门外道等所造的咒术,我今悉皆将它斩伐断除,并将之钉上金刚橛)

25) Arhanta kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi.

(阿罗汉(外道所证)等所造的咒术,我今悉皆将它斩伐断除,并将之钉上金刚橛)

26) Vῑta-rāga kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi.

(离欲无漏,离爱者天(外道所证)等所造的咒术,我今悉皆将它斩伐断除,并将之钉上金刚橛)

27) Vajra-pāṇi guhyaka-adhipati kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi.

(执金刚手秘密主(外道所证)等所造的咒术,我今悉皆将它斩伐断除,并将之钉上金刚橛)

【祈愿文】

28) Rakṣa rakṣa māṃ.

(如来顶髻咒,愿拥护守护于我)

第四會 刚藏折摄会

【祈祷文】

1) Bhagavata stathāgata-uṣñῑṣaṃ sitātapatraṃ namo-stute.

(称赞礼敬 一切如来 大白伞盖)

2) Asita-anala-arka prabha-sphuṭa vika sitāta patre.

(火聚 火光 甘露火 光聚 光明普照 开放如白伞盖)

3) Jvala jvala dhaka-dhaka vidhaka-vidhaka dara dara vidara vidara,

(广放光明炽盛 炽盛 怒放 怒放 再怒放 再怒放 裂碎裂碎)

cchinda-cchinda bhinda bhinda, hūṃ hūṃ phaṭ! phaṭ! svāhā.

(再遍裂碎 再遍裂碎 斩伐 斩伐 毁破 毁破 摧灭 摧灭 摧破 摧破 圆满)

【能摧破四十八大】

4) Hehe phaṭ.

(嘿!嘿! 降伏摧破)

5) Amogha phaṭ.

(向不空大使!降伏摧破)

6) Apratihata phaṭ.

(向无障碍神!降伏摧破)

7) Vara-prada phaṭ.

(向施愿神!降伏摧破)

8) Asura vidrāpaka phaṭ.

(向阿修罗疾驱神!降伏摧破)

9) Sarva deve-bhyaḥ phaṭ.

(向一切诸天众!降伏摧破)

10) Sarva nāge-bhyaḥ phaṭ.

(向一切诸龙众!降伏摧破)

11) Sarva yakṣe- bhyaḥ phaṭ.

(向一切诸夜叉众!降伏摧破)

12) Sarva rākṣase-bhyaḥ phaṭ.

(向一切诸罗刹众!降伏摧破)

13) Sarva garuḍe-bhyaḥ phaṭ.

(向一切诸迦楼罗金翅鸟神众!降伏摧破)

14) Sarva gandharve-bhyaḥ phaṭ.

(向一切诸乾达婆食香神乐神众!降伏摧破)

15) Sarva asure-bhyaḥ phaṭ.

(向一切诸阿修罗神众!降伏摧破)

16) Sarva kinnare-bhyaḥ phaṭ.

(向一切诸紧那罗(人非人)众!降伏摧破)

17) Sarva mahorage-bhyaḥ phaṭ.

(向一切诸摩睺罗伽(大蟒神)众!降伏摧破)

18) Sarva manuṣye-bhyaḥ phaṭ.

(向一切诸人众!降伏摧破)

19) Sarva amanuṣye-bhyaḥ phaṭ.

萨哇 阿玛努些 比呀 帕

(向一切诸非人众!降伏摧破)

20) Sarva bhūte-bhyaḥ phaṭ.

(向一切诸布多众!降伏摧破)

21) Sarva piśāce-bhyaḥ phaṭ.

(向一切诸毘舍遮众!降伏摧破)

22) Sarva kumbhāṇḍe-bhyaḥ phaṭ.

(向一切诸鸠槃荼众!降伏摧破)

23) Sarva pūtane-bhyaḥ phaṭ.

(向一切诸布单那众!降伏摧破)

24) Sarva kaṭa-pūtane-bhyaḥ phaṭ.

(向一切诸迦吒布单那众!降伏摧破)

25) Sarva dur-laṅghite-bhyaḥ phaṭ.

(向一切诸误戒过众神!降伏摧破)

26) Sarva duṣ-prekṣite-bhyaḥ phaṭ.

(向一切诸难发遣众神!降伏摧破)

27) Sarva jvare-bhyaḥ phaṭ.

(向一切诸瘟疫众神!降伏摧破)

28) Sarva apasmāre-bhyaḥ phaṭ.

(向一切诸羊头颠众神!降伏摧破)

29) Sarva śramaṇe-bhyaḥ phaṭ.

(向一切诸苦行沙门外道众神!降伏摧破)

30) Sarva tirthike-bhyaḥ phaṭ.

(向一切诸外道冤害众神!降伏摧破)

31) Sarva utmāde-bhyaḥ phaṭ.

(向一切诸狂鬼众神!降伏摧破)

32) Sarva vidyā-rāja-ācārye-bhyaḥ phaṭ.

(向一切诸持咒术师众神!降伏摧破)

33) Jayakara-madhukara sarvārtha-sādhake-bhyaḥ-phaṭ.

(能胜天,骄慢天,一切义成就天等诸天众神!降伏摧破)

34) Sarva vidyā-ācārye-bhyaḥ phaṭ.

(向一切诸行持咒术师众神!降伏摧破)

35) Catur bhaginῑ-bhyaḥ phaṭ.

(向四姐妹众神!降伏摧破)

36) Vajra gaumārī kulan-dharῑ mahā-vidyā-rājebhyaḥ phaṭ.

(向金刚童子持姓女明王众神!降伏摧破)

37) Mahā-pratyaṅgire-bhyaḥ phaṭ.

(向大庇护众神,大调伏大众神!降伏摧破)

38) Vajra śaṅkalāya phaṭ.

(向金刚锁众神!降伏摧破)

39) Mahā-pratyaṅgira-rājāya phaṭ.

(向大庇护众神,大调伏大众神!降伏摧破)

40) Mahā-kālāya mahā-mātṛ-gaṇa namas-kṛtāya phaṭ.

(向大黑天众神及礼敬大黑天诸神母众神!降伏摧破)

41) Veṣṇuvῑye phaṭ. Brahmaṇῑye phaṭ.

(向毘纽天女众神!降伏摧破;向大梵天女众神!降伏摧破)

42) Agnῑye phaṭ, Mahā-kālῑye phaṭ, Kālā-daṇḍῑye phaṭ, Indrῑye phaṭ

(向火天女众神!降伏摧破;向大黑天女众神!降伏摧破;向大黑师黑奥女众神(死天众)!降伏摧破;向帝释天女众神!降伏摧破)

43) Raudrῑye phaṭ. Cāmuṇḍῑye phaṭ. Kala-rātrῑye phaṭ. Kāpālῑye phaṭ.

(向凶暴女众神(嗔怒神)!降伏摧破;向众突迦天女兵众神!降伏摧破;向黑夜分女众神!降伏摧破;向骷髅女众神!降伏摧破)

44) Adhi-muktika śmaśāna vāsinῑye phaṭ.

(向乐在史陀林解脱众神!降伏摧破)

【祈愿文】

45) Yeke-citta satva mama.

(愿如来顶髻咒,能令诸恶鬼神悉皆降服摧伏,愿我及一切众生,同发菩提心)

第五會 文殊弘传会

【办事佛顶】

【能转化五大恶心】

1) Duṣṭa-cittā, pāpa-cittā, raudra-cittā, vi-dveṣa, amaitra-cittā.

(凡有情者于我起憎恶心;起罪恶心;起凶暴心;起嗔恨嫉妒心;起恶毒心者,(悉皆被如来顶髻咒所转化))

【能禁断五大邪术】

2) Utpāda-yanti, kῑla-yanti, mantra-yanti, japanti, juhvanti.

(凡有情者与我起种种外道邪恶幻术;起各种金刚钉橛等邪术;起各种咒诅赞歌等咒术;起各种行恹祷祭等巫术;所有外道等众所起任何令人致死,昏迷的魔术 (悉皆被如来顶髻咒所转化禁断))

【能调伏十二大食鬼众】

3) Ojāhārā, garbhāhārā, rudhirāhārā, vasāhārā, majjāhārā, jātāhārā, jῑvitāhārā, mālyāhārā, gandhāhārā, puṣpāhārā, phalāhārā, sasyāhārā.

(食精气鬼;食胎鬼;食血鬼;食脂肪鬼;食骨髓鬼;食子息鬼;食寿命鬼;食樱花鬘鬼;食香鬼;食花鬼;食果实鬼;食谷物鬼,(悉皆被如来顶髻咒所调伏))

【能转化十七大恶心 邪心鬼魅重】

4) Pāpa-cittā duṣṭa-cittā raudra-cittā.

(所有罪心,恶心,凶暴之类的鬼,(悉皆被如来顶髻咒所转化))

5) Yakṣa-graha, rākṣasa-graha, preta-graha, piśāca-graha,

(药叉鬼魅;罗刹鬼魅;薜荔多鬼魅;毘舍遮多鬼魅;(悉皆被如来顶髻咒所转化调伏))

6) bhūta-graha, kumbhāṇḍa-graha, skanda-graha, utmāda-graha,

(步多鬼魅;鸠槃荼鬼魅;塞健陀鬼魅;癫狂鬼魅;(悉皆被如来顶髻咒所转化调伏))

7) cchāya-graha, apasmāra-graha, ḍāka-ḍākinῑ-graha, revatī-graha, jamika-graha,

(影子鬼魅,形影鬼魅;羊头颠鬼魅,如野狐鬼;荼加鬼,荼加女鬼,刑人狐鬼神魅,狸魅女鬼魅;腹行女鬼魅,行如女面鬼神魅,如狗脑小儿鬼;阎弥迦鬼魅,如鸟焰魔魅,如鸟行鬼;(悉皆被如来顶髻咒所转化调伏))

8) śakuni-graha, mantra-nandika-graha, lamvika-graha, hanu kaṇṭha-pāṇi-graha.

(舍究尼鬼魅,如鸟鬼魅,禽鬼魅,如马行鬼;曼怛喇难提迦鬼,曼多难提迦鬼,如猫形鬼魅,猫儿鬼魅,喜魅鬼;监皤迦鬼,如蛇形鬼魅,蓝面鬼魅,逼罗鬼魅,蓝婆鬼;哈努乾吒婆尼鬼魅,如马形鬼魅,黄色神手鬼魅,蟲毒鬼魅,鸡儿鬼魅,除荆鬼魅;(悉皆被如来顶髻咒所转化调伏))

【能疗治五大虐病】

9) Jvara ekāhika dvetῑyaka straitῑyaka catur-thaka.

(热虐病 一日热虐病 二日热虐病 三日热虐病 四日热虐病 (等等所有病,皆仗如来顶髻咒消除))

10) Nitya-jvara viṣama-jvara vātika paittika, śleṣmika san-nipatika sarva-jvara.

(常热病 增寒热病 风病 黄病胆汁病 痰病肺病啖病非典型 风黄痰混合并发病 一切热病(等等所有病,皆仗如来顶髻咒消除)

【能医治二十二种病痛】

11) Ṥirortti ardha-avabhedaka arocaka,

(头痛;偏头痛;食欲不振,(皆仗如来顶髻咒消除))

12) akṣi-rogaṃ, nasa-rogaṃ, mukha-rogaṃ, hṛd-rogaṃ

(眼病、鼻病、口面目咽病,心病(皆仗如来顶髻咒消除))

13) gala-grahaṃ, karṇa-śūlaṃ danta-śūlaṃ

(咽喉痛病、耳病、齿病,(皆仗如来顶髻咒消除))

14) hṛdaya-śūlaṃ marma-śūlaṃ,

(心胸痛、关节痛,(皆仗如来顶髻咒消除))

15) pārśva-śūlaṃ pṛṣṭha-śūlaṃ udara-śūlaṃ kaṭi-śūlaṃ,

(两肋骨通、背痛、腹痛、腰痛,(皆仗如来顶髻咒消除))

16) vasti-śūlaṃ ūru-śūlaṃ jaṅghā-śūlaṃ hasta-śūlaṃ, pāda-śūlaṃ

(膀胱痛、腿骨痛、小腿病、手痛、脚痛,(皆仗如来顶髻咒消除))

17) sarvāṅga-pratyaṅga-śūlaṃ.

(一切肢体任何疼痛,(皆仗如来顶髻咒消除))

【能救治由三种鬼引起的瘟疫疾病】

18) Bhūta vetāḍa ḍāka-ḍākinῑ jvara.

(步多鬼、起尸鬼、狐媚荼迦女鬼,(等等所有病,皆仗如来顶髻咒消除))

【能治愈六种疮疾的皮肤病】

19) Dadru kāṇḍu kiṭibha lūtā vaisarpa-lohaliṅga,

(皮肤癣、疥疮、水痘、蜘蛛疮、火疹、蛇疔疮,(等等所有病,皆仗如来顶髻咒消除))

【能治愈二种枯瘦惊风的恐怖病】

20) śoṣa trāsa

(消瘦、惊怖,(等等所有病,皆仗如来顶髻咒消除))

【能除灭三大毒术】

21) gara viṣa yoga,

(剧毒、恶毒、蛊毒)

【能遣除六大灾难】

22) agni udaka māra vaira kāntāra akāla-mṛtyu.

(火难、水难、障害死难、怨敌恼害难、森林艰险难、非时横死难)

【能防治十大害人动物】

23) Traibuka trai-laṭaka vṛścika sarpa nakula, siṃha vyāghra ṛkṣa tarakṣa mṛga,

(土蜂、马蜂、蝎子、毒蛇、黄鼠狼、狮子、老虎、熊狸、马熊、鹿)

24) sva-para jῑva teṣāṃ sarveṣāṃ.

(所有能夺害自他生命的动物等等,如是一切诸苦难,灾难等等,(悉皆仗如来顶髻咒消除))

25) Sitātapatraṃ mahā-vajra-uṣñῑṣaṃ mahā-pratyangiraṃ.

(悉怛多钵怛喇,大金刚顶髻白伞盖,大庇护者)

【能得七大结缚界限】

26) Yāvad dvā-daśa yojana-abhyantareṇa,

(乃至十二由旬内)

27) sῑmā-bandhaṃ karomi,

(我今作结缚界)

28) diśā-bandhaṃ karomi,

(我今作十方结缚界)

29) pāra-vidyā-bandhaṃ karomi,

(我今作其它种种最殊胜的咒术结缚界)

30) tejo-bandhaṃ karomi,

(我今作各种佛顶光聚的威势神力结缚界)

31) hasta-bandhaṃ karomi,

(我今作各种手势的结缚界)

32) pāda-bandhaṃ karomi,

(我今作各种肢脚结缚界)

33) sarvāṅga-pratyaṅga-bandhaṃ karomi.

(我今作所有身体一切肢节结缚界(一切皆不得入我结缚界内))

【说心咒除难结界结缚】

34) Tadyathā: Oṃ anale anale viśade viśade vῑra vajra-dhare, bandha bandhani, vajra-pāṇi phaṭ! hūṃ trūṃ phaṭ! svāhā.

(即说咒曰:无比甘露自性火光,无比甘露自性火光,清净,清净,勇猛的持金刚者,系缚,再系缚,金刚手-密迹大士,摧破,能摧破一切障碍,具佛顶威德炽盛之神力,摧破圆满)

Namaḥ stathāgatāya sugatāya arhate samyak-saṃbuddhāya,

siddhyantu mantra-pada svāhā.

(礼敬一切如来,善逝应供,正遍知,愿宁我所持诵的如来顶髻真言咒句,皆能圆满成就。)

另外推荐这篇文章:

《我已修完四禅八定和灭尽定,有问题的可以问问》

想实修实证的强烈推荐阅读此文哦!
支持长按扫码支付宝打赏长按扫码微信打赏
随喜发心❤福慧增长!

喜欢就打赏支持

为您推荐

发表回复

您的电子邮箱地址不会被公开。 必填项已用 * 标注

2条评论

当我们有新信息时是否允许通知 好的